उप + विथ् धातुरूपाणि - विथृँ याचने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपवेथताम्
उपवेथेताम्
उपवेथन्ताम्
मध्यम
उपवेथस्व
उपवेथेथाम्
उपवेथध्वम्
उत्तम
उपवेथै
उपवेथावहै
उपवेथामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपविथ्यताम्
उपविथ्येताम्
उपविथ्यन्ताम्
मध्यम
उपविथ्यस्व
उपविथ्येथाम्
उपविथ्यध्वम्
उत्तम
उपविथ्यै
उपविथ्यावहै
उपविथ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः