उप + वङ्घ् धातुरूपाणि - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपवङ्घिता
उपवङ्घितारौ
उपवङ्घितारः
मध्यम
उपवङ्घितासे
उपवङ्घितासाथे
उपवङ्घिताध्वे
उत्तम
उपवङ्घिताहे
उपवङ्घितास्वहे
उपवङ्घितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपवङ्घिता
उपवङ्घितारौ
उपवङ्घितारः
मध्यम
उपवङ्घितासे
उपवङ्घितासाथे
उपवङ्घिताध्वे
उत्तम
उपवङ्घिताहे
उपवङ्घितास्वहे
उपवङ्घितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः