उप + रेक् धातुरूपाणि - रेकृँ शङ्कायाम् - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपरेकिता
उपरेकितारौ
उपरेकितारः
मध्यम
उपरेकितासे
उपरेकितासाथे
उपरेकिताध्वे
उत्तम
उपरेकिताहे
उपरेकितास्वहे
उपरेकितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपरेकिता
उपरेकितारौ
उपरेकितारः
मध्यम
उपरेकितासे
उपरेकितासाथे
उपरेकिताध्वे
उत्तम
उपरेकिताहे
उपरेकितास्वहे
उपरेकितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः