उप + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपबदेत् / उपबदेद्
उपबदेताम्
उपबदेयुः
मध्यम
उपबदेः
उपबदेतम्
उपबदेत
उत्तम
उपबदेयम्
उपबदेव
उपबदेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपबद्येत
उपबद्येयाताम्
उपबद्येरन्
मध्यम
उपबद्येथाः
उपबद्येयाथाम्
उपबद्येध्वम्
उत्तम
उपबद्येय
उपबद्येवहि
उपबद्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः