उप + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपबबाद
उपबेदतुः
उपबेदुः
मध्यम
उपबेदिथ
उपबेदथुः
उपबेद
उत्तम
उपबबद / उपबबाद
उपबेदिव
उपबेदिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपबेदे
उपबेदाते
उपबेदिरे
मध्यम
उपबेदिषे
उपबेदाथे
उपबेदिध्वे
उत्तम
उपबेदे
उपबेदिवहे
उपबेदिमहे
 


सनादि प्रत्ययाः

उपसर्गाः