उप + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपदङ्घिता
उपदङ्घितारौ
उपदङ्घितारः
मध्यम
उपदङ्घितासि
उपदङ्घितास्थः
उपदङ्घितास्थ
उत्तम
उपदङ्घितास्मि
उपदङ्घितास्वः
उपदङ्घितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपदङ्घिता
उपदङ्घितारौ
उपदङ्घितारः
मध्यम
उपदङ्घितासे
उपदङ्घितासाथे
उपदङ्घिताध्वे
उत्तम
उपदङ्घिताहे
उपदङ्घितास्वहे
उपदङ्घितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः