उप + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपददङ्घ
उपददङ्घतुः
उपददङ्घुः
मध्यम
उपददङ्घिथ
उपददङ्घथुः
उपददङ्घ
उत्तम
उपददङ्घ
उपददङ्घिव
उपददङ्घिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपददङ्घे
उपददङ्घाते
उपददङ्घिरे
मध्यम
उपददङ्घिषे
उपददङ्घाथे
उपददङ्घिध्वे
उत्तम
उपददङ्घे
उपददङ्घिवहे
उपददङ्घिमहे
 


सनादि प्रत्ययाः

उपसर्गाः