उप + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपततङ्ग
उपततङ्गतुः
उपततङ्गुः
मध्यम
उपततङ्गिथ
उपततङ्गथुः
उपततङ्ग
उत्तम
उपततङ्ग
उपततङ्गिव
उपततङ्गिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपततङ्गे
उपततङ्गाते
उपततङ्गिरे
मध्यम
उपततङ्गिषे
उपततङ्गाथे
उपततङ्गिध्वे
उत्तम
उपततङ्गे
उपततङ्गिवहे
उपततङ्गिमहे
 


सनादि प्रत्ययाः

उपसर्गाः