उप + काञ्च् धातुरूपाणि - काचिँ दीप्तिबन्धनयोः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपचकाञ्चे
उपचकाञ्चाते
उपचकाञ्चिरे
मध्यम
उपचकाञ्चिषे
उपचकाञ्चाथे
उपचकाञ्चिध्वे
उत्तम
उपचकाञ्चे
उपचकाञ्चिवहे
उपचकाञ्चिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपचकाञ्चे
उपचकाञ्चाते
उपचकाञ्चिरे
मध्यम
उपचकाञ्चिषे
उपचकाञ्चाथे
उपचकाञ्चिध्वे
उत्तम
उपचकाञ्चे
उपचकाञ्चिवहे
उपचकाञ्चिमहे
 


सनादि प्रत्ययाः

उपसर्गाः