उप + कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपकङ्केत
उपकङ्केयाताम्
उपकङ्केरन्
मध्यम
उपकङ्केथाः
उपकङ्केयाथाम्
उपकङ्केध्वम्
उत्तम
उपकङ्केय
उपकङ्केवहि
उपकङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपकङ्क्येत
उपकङ्क्येयाताम्
उपकङ्क्येरन्
मध्यम
उपकङ्क्येथाः
उपकङ्क्येयाथाम्
उपकङ्क्येध्वम्
उत्तम
उपकङ्क्येय
उपकङ्क्येवहि
उपकङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः