उत् + स्वर्द् धातुरूपाणि - स्वर्दँ आस्वादने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उत्स्वर्देत
उत्स्वर्देयाताम्
उत्स्वर्देरन्
मध्यम
उत्स्वर्देथाः
उत्स्वर्देयाथाम्
उत्स्वर्देध्वम्
उत्तम
उत्स्वर्देय
उत्स्वर्देवहि
उत्स्वर्देमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उत्स्वर्द्येत
उत्स्वर्द्येयाताम्
उत्स्वर्द्येरन्
मध्यम
उत्स्वर्द्येथाः
उत्स्वर्द्येयाथाम्
उत्स्वर्द्येध्वम्
उत्तम
उत्स्वर्द्येय
उत्स्वर्द्येवहि
उत्स्वर्द्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः