उत् + स्वर्द् धातुरूपाणि - स्वर्दँ आस्वादने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उत्स्वर्दिषीष्ट
उत्स्वर्दिषीयास्ताम्
उत्स्वर्दिषीरन्
मध्यम
उत्स्वर्दिषीष्ठाः
उत्स्वर्दिषीयास्थाम्
उत्स्वर्दिषीध्वम्
उत्तम
उत्स्वर्दिषीय
उत्स्वर्दिषीवहि
उत्स्वर्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उत्स्वर्दिषीष्ट
उत्स्वर्दिषीयास्ताम्
उत्स्वर्दिषीरन्
मध्यम
उत्स्वर्दिषीष्ठाः
उत्स्वर्दिषीयास्थाम्
उत्स्वर्दिषीध्वम्
उत्तम
उत्स्वर्दिषीय
उत्स्वर्दिषीवहि
उत्स्वर्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः