उत् + सेक् धातुरूपाणि - सेकृँ गतौ - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदसेकत
उदसेकेताम्
उदसेकन्त
मध्यम
उदसेकथाः
उदसेकेथाम्
उदसेकध्वम्
उत्तम
उदसेके
उदसेकावहि
उदसेकामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदसेक्यत
उदसेक्येताम्
उदसेक्यन्त
मध्यम
उदसेक्यथाः
उदसेक्येथाम्
उदसेक्यध्वम्
उत्तम
उदसेक्ये
उदसेक्यावहि
उदसेक्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः