उत् + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उत्सेधिता / उत्सेद्धा
उत्सेधितारौ / उत्सेद्धारौ
उत्सेधितारः / उत्सेद्धारः
मध्यम
उत्सेधितासि / उत्सेद्धासि
उत्सेधितास्थः / उत्सेद्धास्थः
उत्सेधितास्थ / उत्सेद्धास्थ
उत्तम
उत्सेधितास्मि / उत्सेद्धास्मि
उत्सेधितास्वः / उत्सेद्धास्वः
उत्सेधितास्मः / उत्सेद्धास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उत्सेधिता / उत्सेद्धा
उत्सेधितारौ / उत्सेद्धारौ
उत्सेधितारः / उत्सेद्धारः
मध्यम
उत्सेधितासे / उत्सेद्धासे
उत्सेधितासाथे / उत्सेद्धासाथे
उत्सेधिताध्वे / उत्सेद्धाध्वे
उत्तम
उत्सेधिताहे / उत्सेद्धाहे
उत्सेधितास्वहे / उत्सेद्धास्वहे
उत्सेधितास्महे / उत्सेद्धास्महे
 


सनादि प्रत्ययाः

उपसर्गाः