उत् + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उत्सिध्यात् / उत्सिध्याद्
उत्सिध्यास्ताम्
उत्सिध्यासुः
मध्यम
उत्सिध्याः
उत्सिध्यास्तम्
उत्सिध्यास्त
उत्तम
उत्सिध्यासम्
उत्सिध्यास्व
उत्सिध्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उत्सेधिषीष्ट / उत्सित्सीष्ट
उत्सेधिषीयास्ताम् / उत्सित्सीयास्ताम्
उत्सेधिषीरन् / उत्सित्सीरन्
मध्यम
उत्सेधिषीष्ठाः / उत्सित्सीष्ठाः
उत्सेधिषीयास्थाम् / उत्सित्सीयास्थाम्
उत्सेधिषीध्वम् / उत्सित्सीध्वम्
उत्तम
उत्सेधिषीय / उत्सित्सीय
उत्सेधिषीवहि / उत्सित्सीवहि
उत्सेधिषीमहि / उत्सित्सीमहि
 


सनादि प्रत्ययाः

उपसर्गाः