उत् + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदवखिष्यत् / उदवखिष्यद्
उदवखिष्यताम्
उदवखिष्यन्
मध्यम
उदवखिष्यः
उदवखिष्यतम्
उदवखिष्यत
उत्तम
उदवखिष्यम्
उदवखिष्याव
उदवखिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदवखिष्यत
उदवखिष्येताम्
उदवखिष्यन्त
मध्यम
उदवखिष्यथाः
उदवखिष्येथाम्
उदवखिष्यध्वम्
उत्तम
उदवखिष्ये
उदवखिष्यावहि
उदवखिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः