उत् + लङ्ग् धातुरूपाणि - लगिँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदलङ्गीत् / उदलङ्गीद्
उदलङ्गिष्टाम्
उदलङ्गिषुः
मध्यम
उदलङ्गीः
उदलङ्गिष्टम्
उदलङ्गिष्ट
उत्तम
उदलङ्गिषम्
उदलङ्गिष्व
उदलङ्गिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदलङ्गि
उदलङ्गिषाताम्
उदलङ्गिषत
मध्यम
उदलङ्गिष्ठाः
उदलङ्गिषाथाम्
उदलङ्गिढ्वम्
उत्तम
उदलङ्गिषि
उदलङ्गिष्वहि
उदलङ्गिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः