उत् + रङ्ख् धातुरूपाणि - रखिँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदरङ्खिष्यत् / उदरङ्खिष्यद्
उदरङ्खिष्यताम्
उदरङ्खिष्यन्
मध्यम
उदरङ्खिष्यः
उदरङ्खिष्यतम्
उदरङ्खिष्यत
उत्तम
उदरङ्खिष्यम्
उदरङ्खिष्याव
उदरङ्खिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदरङ्खिष्यत
उदरङ्खिष्येताम्
उदरङ्खिष्यन्त
मध्यम
उदरङ्खिष्यथाः
उदरङ्खिष्येथाम्
उदरङ्खिष्यध्वम्
उत्तम
उदरङ्खिष्ये
उदरङ्खिष्यावहि
उदरङ्खिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः