उत् + रङ्ख् धातुरूपाणि - रखिँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदरङ्खत् / उदरङ्खद्
उदरङ्खताम्
उदरङ्खन्
मध्यम
उदरङ्खः
उदरङ्खतम्
उदरङ्खत
उत्तम
उदरङ्खम्
उदरङ्खाव
उदरङ्खाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदरङ्ख्यत
उदरङ्ख्येताम्
उदरङ्ख्यन्त
मध्यम
उदरङ्ख्यथाः
उदरङ्ख्येथाम्
उदरङ्ख्यध्वम्
उत्तम
उदरङ्ख्ये
उदरङ्ख्यावहि
उदरङ्ख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः