उत् + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उन्मङ्खिता / उद्मङ्खिता
उन्मङ्खितारौ / उद्मङ्खितारौ
उन्मङ्खितारः / उद्मङ्खितारः
मध्यम
उन्मङ्खितासि / उद्मङ्खितासि
उन्मङ्खितास्थः / उद्मङ्खितास्थः
उन्मङ्खितास्थ / उद्मङ्खितास्थ
उत्तम
उन्मङ्खितास्मि / उद्मङ्खितास्मि
उन्मङ्खितास्वः / उद्मङ्खितास्वः
उन्मङ्खितास्मः / उद्मङ्खितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्मङ्खिता / उद्मङ्खिता
उन्मङ्खितारौ / उद्मङ्खितारौ
उन्मङ्खितारः / उद्मङ्खितारः
मध्यम
उन्मङ्खितासे / उद्मङ्खितासे
उन्मङ्खितासाथे / उद्मङ्खितासाथे
उन्मङ्खिताध्वे / उद्मङ्खिताध्वे
उत्तम
उन्मङ्खिताहे / उद्मङ्खिताहे
उन्मङ्खितास्वहे / उद्मङ्खितास्वहे
उन्मङ्खितास्महे / उद्मङ्खितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः