उत् + भिन्द् धातुरूपाणि - भिदिँ अवयवे इत्येके - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदभिन्दिष्यत् / उदभिन्दिष्यद्
उदभिन्दिष्यताम्
उदभिन्दिष्यन्
मध्यम
उदभिन्दिष्यः
उदभिन्दिष्यतम्
उदभिन्दिष्यत
उत्तम
उदभिन्दिष्यम्
उदभिन्दिष्याव
उदभिन्दिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदभिन्दिष्यत
उदभिन्दिष्येताम्
उदभिन्दिष्यन्त
मध्यम
उदभिन्दिष्यथाः
उदभिन्दिष्येथाम्
उदभिन्दिष्यध्वम्
उत्तम
उदभिन्दिष्ये
उदभिन्दिष्यावहि
उदभिन्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः