उत् + खूर्द् धातुरूपाणि - खुर्दँ क्रीडायामेव - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदखूर्दत
उदखूर्देताम्
उदखूर्दन्त
मध्यम
उदखूर्दथाः
उदखूर्देथाम्
उदखूर्दध्वम्
उत्तम
उदखूर्दे
उदखूर्दावहि
उदखूर्दामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदखूर्द्यत
उदखूर्द्येताम्
उदखूर्द्यन्त
मध्यम
उदखूर्द्यथाः
उदखूर्द्येथाम्
उदखूर्द्यध्वम्
उत्तम
उदखूर्द्ये
उदखूर्द्यावहि
उदखूर्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः