उत् + काञ्च् धातुरूपाणि - काचिँ दीप्तिबन्धनयोः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदकाञ्चत
उदकाञ्चेताम्
उदकाञ्चन्त
मध्यम
उदकाञ्चथाः
उदकाञ्चेथाम्
उदकाञ्चध्वम्
उत्तम
उदकाञ्चे
उदकाञ्चावहि
उदकाञ्चामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदकाञ्च्यत
उदकाञ्च्येताम्
उदकाञ्च्यन्त
मध्यम
उदकाञ्च्यथाः
उदकाञ्च्येथाम्
उदकाञ्च्यध्वम्
उत्तम
उदकाञ्च्ये
उदकाञ्च्यावहि
उदकाञ्च्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः