उत् + कच् धातुरूपाणि - कचँ बन्धने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदकचिष्यत
उदकचिष्येताम्
उदकचिष्यन्त
मध्यम
उदकचिष्यथाः
उदकचिष्येथाम्
उदकचिष्यध्वम्
उत्तम
उदकचिष्ये
उदकचिष्यावहि
उदकचिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदकचिष्यत
उदकचिष्येताम्
उदकचिष्यन्त
मध्यम
उदकचिष्यथाः
उदकचिष्येथाम्
उदकचिष्यध्वम्
उत्तम
उदकचिष्ये
उदकचिष्यावहि
उदकचिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः