उत् + ऋज् धातुरूपाणि - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदर्जते
उदर्जेते
उदर्जन्ते
मध्यम
उदर्जसे
उदर्जेथे
उदर्जध्वे
उत्तम
उदर्जे
उदर्जावहे
उदर्जामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदृज्यते
उदृज्येते
उदृज्यन्ते
मध्यम
उदृज्यसे
उदृज्येथे
उदृज्यध्वे
उत्तम
उदृज्ये
उदृज्यावहे
उदृज्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः