उत् + अन्त् धातुरूपाणि - अतिँ बन्धने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदन्ततात् / उदन्तताद् / उदन्ततु
उदन्तताम्
उदन्तन्तु
मध्यम
उदन्ततात् / उदन्तताद् / उदन्त
उदन्ततम्
उदन्तत
उत्तम
उदन्तानि
उदन्ताव
उदन्ताम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदन्त्यताम्
उदन्त्येताम्
उदन्त्यन्ताम्
मध्यम
उदन्त्यस्व
उदन्त्येथाम्
उदन्त्यध्वम्
उत्तम
उदन्त्यै
उदन्त्यावहै
उदन्त्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः