उत् + अत् धातुरूपाणि - अतँ सातत्यगमने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदत्यात् / उदत्याद्
उदत्यास्ताम्
उदत्यासुः
मध्यम
उदत्याः
उदत्यास्तम्
उदत्यास्त
उत्तम
उदत्यासम्
उदत्यास्व
उदत्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदतिषीष्ट
उदतिषीयास्ताम्
उदतिषीरन्
मध्यम
उदतिषीष्ठाः
उदतिषीयास्थाम्
उदतिषीध्वम्
उत्तम
उदतिषीय
उदतिषीवहि
उदतिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः