उत् + अङ्ग् धातुरूपाणि - अगिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदङ्ग्यात् / उदङ्ग्याद्
उदङ्ग्यास्ताम्
उदङ्ग्यासुः
मध्यम
उदङ्ग्याः
उदङ्ग्यास्तम्
उदङ्ग्यास्त
उत्तम
उदङ्ग्यासम्
उदङ्ग्यास्व
उदङ्ग्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदङ्गिषीष्ट
उदङ्गिषीयास्ताम्
उदङ्गिषीरन्
मध्यम
उदङ्गिषीष्ठाः
उदङ्गिषीयास्थाम्
उदङ्गिषीध्वम्
उत्तम
उदङ्गिषीय
उदङ्गिषीवहि
उदङ्गिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः