ई धातुरूपाणि - ईङ् गतौ - दिवादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऐष्ट
ऐषाताम्
ऐषत
मध्यम
ऐष्ठाः
ऐषाथाम्
ऐढ्वम्
उत्तम
ऐषि
ऐष्वहि
ऐष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आयि
आयिषाताम् / ऐषाताम्
आयिषत / ऐषत
मध्यम
आयिष्ठाः / ऐष्ठाः
आयिषाथाम् / ऐषाथाम्
आयिढ्वम् / आयिध्वम् / ऐढ्वम्
उत्तम
आयिषि / ऐषि
आयिष्वहि / ऐष्वहि
आयिष्महि / ऐष्महि
 


सनादि प्रत्ययाः

उपसर्गाः