ई धातुरूपाणि - ईङ् गतौ - दिवादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चक्राते / अयांचक्राते / अयाम्बभूवतुः / अयांबभूवतुः / अयामासतुः
अयाञ्चक्रिरे / अयांचक्रिरे / अयाम्बभूवुः / अयांबभूवुः / अयामासुः
मध्यम
अयाञ्चकृषे / अयांचकृषे / अयाम्बभूविथ / अयांबभूविथ / अयामासिथ
अयाञ्चक्राथे / अयांचक्राथे / अयाम्बभूवथुः / अयांबभूवथुः / अयामासथुः
अयाञ्चकृढ्वे / अयांचकृढ्वे / अयाम्बभूव / अयांबभूव / अयामास
उत्तम
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चकृवहे / अयांचकृवहे / अयाम्बभूविव / अयांबभूविव / अयामासिव
अयाञ्चकृमहे / अयांचकृमहे / अयाम्बभूविम / अयांबभूविम / अयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूवे / अयांबभूवे / अयामाहे
अयाञ्चक्राते / अयांचक्राते / अयाम्बभूवाते / अयांबभूवाते / अयामासाते
अयाञ्चक्रिरे / अयांचक्रिरे / अयाम्बभूविरे / अयांबभूविरे / अयामासिरे
मध्यम
अयाञ्चकृषे / अयांचकृषे / अयाम्बभूविषे / अयांबभूविषे / अयामासिषे
अयाञ्चक्राथे / अयांचक्राथे / अयाम्बभूवाथे / अयांबभूवाथे / अयामासाथे
अयाञ्चकृढ्वे / अयांचकृढ्वे / अयाम्बभूविध्वे / अयांबभूविध्वे / अयाम्बभूविढ्वे / अयांबभूविढ्वे / अयामासिध्वे
उत्तम
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूवे / अयांबभूवे / अयामाहे
अयाञ्चकृवहे / अयांचकृवहे / अयाम्बभूविवहे / अयांबभूविवहे / अयामासिवहे
अयाञ्चकृमहे / अयांचकृमहे / अयाम्बभूविमहे / अयांबभूविमहे / अयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः