ईष् धातुरूपाणि - ईषँ गतिहिंसादर्शनेषु - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईषताम्
ईषेताम्
ईषन्ताम्
मध्यम
ईषस्व
ईषेथाम्
ईषध्वम्
उत्तम
ईषै
ईषावहै
ईषामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईष्यताम्
ईष्येताम्
ईष्यन्ताम्
मध्यम
ईष्यस्व
ईष्येथाम्
ईष्यध्वम्
उत्तम
ईष्यै
ईष्यावहै
ईष्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः