ईष् धातुरूपाणि - ईषँ गतिहिंसादर्शनेषु - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईषाञ्चक्रे / ईषांचक्रे / ईषाम्बभूव / ईषांबभूव / ईषामास
ईषाञ्चक्राते / ईषांचक्राते / ईषाम्बभूवतुः / ईषांबभूवतुः / ईषामासतुः
ईषाञ्चक्रिरे / ईषांचक्रिरे / ईषाम्बभूवुः / ईषांबभूवुः / ईषामासुः
मध्यम
ईषाञ्चकृषे / ईषांचकृषे / ईषाम्बभूविथ / ईषांबभूविथ / ईषामासिथ
ईषाञ्चक्राथे / ईषांचक्राथे / ईषाम्बभूवथुः / ईषांबभूवथुः / ईषामासथुः
ईषाञ्चकृढ्वे / ईषांचकृढ्वे / ईषाम्बभूव / ईषांबभूव / ईषामास
उत्तम
ईषाञ्चक्रे / ईषांचक्रे / ईषाम्बभूव / ईषांबभूव / ईषामास
ईषाञ्चकृवहे / ईषांचकृवहे / ईषाम्बभूविव / ईषांबभूविव / ईषामासिव
ईषाञ्चकृमहे / ईषांचकृमहे / ईषाम्बभूविम / ईषांबभूविम / ईषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईषाञ्चक्रे / ईषांचक्रे / ईषाम्बभूवे / ईषांबभूवे / ईषामाहे
ईषाञ्चक्राते / ईषांचक्राते / ईषाम्बभूवाते / ईषांबभूवाते / ईषामासाते
ईषाञ्चक्रिरे / ईषांचक्रिरे / ईषाम्बभूविरे / ईषांबभूविरे / ईषामासिरे
मध्यम
ईषाञ्चकृषे / ईषांचकृषे / ईषाम्बभूविषे / ईषांबभूविषे / ईषामासिषे
ईषाञ्चक्राथे / ईषांचक्राथे / ईषाम्बभूवाथे / ईषांबभूवाथे / ईषामासाथे
ईषाञ्चकृढ्वे / ईषांचकृढ्वे / ईषाम्बभूविध्वे / ईषांबभूविध्वे / ईषाम्बभूविढ्वे / ईषांबभूविढ्वे / ईषामासिध्वे
उत्तम
ईषाञ्चक्रे / ईषांचक्रे / ईषाम्बभूवे / ईषांबभूवे / ईषामाहे
ईषाञ्चकृवहे / ईषांचकृवहे / ईषाम्बभूविवहे / ईषांबभूविवहे / ईषामासिवहे
ईषाञ्चकृमहे / ईषांचकृमहे / ईषाम्बभूविमहे / ईषांबभूविमहे / ईषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः