ईर् धातुरूपाणि - ईरँ गतौ कम्पने च - अदादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईराञ्चक्रे / ईरांचक्रे / ईराम्बभूव / ईरांबभूव / ईरामास
ईराञ्चक्राते / ईरांचक्राते / ईराम्बभूवतुः / ईरांबभूवतुः / ईरामासतुः
ईराञ्चक्रिरे / ईरांचक्रिरे / ईराम्बभूवुः / ईरांबभूवुः / ईरामासुः
मध्यम
ईराञ्चकृषे / ईरांचकृषे / ईराम्बभूविथ / ईरांबभूविथ / ईरामासिथ
ईराञ्चक्राथे / ईरांचक्राथे / ईराम्बभूवथुः / ईरांबभूवथुः / ईरामासथुः
ईराञ्चकृढ्वे / ईरांचकृढ्वे / ईराम्बभूव / ईरांबभूव / ईरामास
उत्तम
ईराञ्चक्रे / ईरांचक्रे / ईराम्बभूव / ईरांबभूव / ईरामास
ईराञ्चकृवहे / ईरांचकृवहे / ईराम्बभूविव / ईरांबभूविव / ईरामासिव
ईराञ्चकृमहे / ईरांचकृमहे / ईराम्बभूविम / ईरांबभूविम / ईरामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईराञ्चक्रे / ईरांचक्रे / ईराम्बभूवे / ईरांबभूवे / ईरामाहे
ईराञ्चक्राते / ईरांचक्राते / ईराम्बभूवाते / ईरांबभूवाते / ईरामासाते
ईराञ्चक्रिरे / ईरांचक्रिरे / ईराम्बभूविरे / ईरांबभूविरे / ईरामासिरे
मध्यम
ईराञ्चकृषे / ईरांचकृषे / ईराम्बभूविषे / ईरांबभूविषे / ईरामासिषे
ईराञ्चक्राथे / ईरांचक्राथे / ईराम्बभूवाथे / ईरांबभूवाथे / ईरामासाथे
ईराञ्चकृढ्वे / ईरांचकृढ्वे / ईराम्बभूविध्वे / ईरांबभूविध्वे / ईराम्बभूविढ्वे / ईरांबभूविढ्वे / ईरामासिध्वे
उत्तम
ईराञ्चक्रे / ईरांचक्रे / ईराम्बभूवे / ईरांबभूवे / ईरामाहे
ईराञ्चकृवहे / ईरांचकृवहे / ईराम्बभूविवहे / ईरांबभूविवहे / ईरामासिवहे
ईराञ्चकृमहे / ईरांचकृमहे / ईराम्बभूविमहे / ईरांबभूविमहे / ईरामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः