ईड् धातुरूपाणि - ईडँ स्तुतौ - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ईडयतात् / ईडयताद् / ईडयतु
ईडयताम्
ईडयन्तु
मध्यम
ईडयतात् / ईडयताद् / ईडय
ईडयतम्
ईडयत
उत्तम
ईडयानि
ईडयाव
ईडयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईडयताम्
ईडयेताम्
ईडयन्ताम्
मध्यम
ईडयस्व
ईडयेथाम्
ईडयध्वम्
उत्तम
ईडयै
ईडयावहै
ईडयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईड्यताम्
ईड्येताम्
ईड्यन्ताम्
मध्यम
ईड्यस्व
ईड्येथाम्
ईड्यध्वम्
उत्तम
ईड्यै
ईड्यावहै
ईड्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः