ईड् धातुरूपाणि - ईडँ स्तुतौ - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ऐडयिष्यत् / ऐडयिष्यद्
ऐडयिष्यताम्
ऐडयिष्यन्
मध्यम
ऐडयिष्यः
ऐडयिष्यतम्
ऐडयिष्यत
उत्तम
ऐडयिष्यम्
ऐडयिष्याव
ऐडयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऐडयिष्यत
ऐडयिष्येताम्
ऐडयिष्यन्त
मध्यम
ऐडयिष्यथाः
ऐडयिष्येथाम्
ऐडयिष्यध्वम्
उत्तम
ऐडयिष्ये
ऐडयिष्यावहि
ऐडयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऐडिष्यत / ऐडयिष्यत
ऐडिष्येताम् / ऐडयिष्येताम्
ऐडिष्यन्त / ऐडयिष्यन्त
मध्यम
ऐडिष्यथाः / ऐडयिष्यथाः
ऐडिष्येथाम् / ऐडयिष्येथाम्
ऐडिष्यध्वम् / ऐडयिष्यध्वम्
उत्तम
ऐडिष्ये / ऐडयिष्ये
ऐडिष्यावहि / ऐडयिष्यावहि
ऐडिष्यामहि / ऐडयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः