ईड् धातुरूपाणि - ईडँ स्तुतौ - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ईडयिता
ईडयितारौ
ईडयितारः
मध्यम
ईडयितासि
ईडयितास्थः
ईडयितास्थ
उत्तम
ईडयितास्मि
ईडयितास्वः
ईडयितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईडयिता
ईडयितारौ
ईडयितारः
मध्यम
ईडयितासे
ईडयितासाथे
ईडयिताध्वे
उत्तम
ईडयिताहे
ईडयितास्वहे
ईडयितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईडिता / ईडयिता
ईडितारौ / ईडयितारौ
ईडितारः / ईडयितारः
मध्यम
ईडितासे / ईडयितासे
ईडितासाथे / ईडयितासाथे
ईडिताध्वे / ईडयिताध्वे
उत्तम
ईडिताहे / ईडयिताहे
ईडितास्वहे / ईडयितास्वहे
ईडितास्महे / ईडयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः