ईड् धातुरूपाणि - ईडँ स्तुतौ - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ऐडिडत् / ऐडिडद्
ऐडिडताम्
ऐडिडन्
मध्यम
ऐडिडः
ऐडिडतम्
ऐडिडत
उत्तम
ऐडिडम्
ऐडिडाव
ऐडिडाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऐडिडत
ऐडिडेताम्
ऐडिडन्त
मध्यम
ऐडिडथाः
ऐडिडेथाम्
ऐडिडध्वम्
उत्तम
ऐडिडे
ऐडिडावहि
ऐडिडामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऐडि
ऐडिषाताम् / ऐडयिषाताम्
ऐडिषत / ऐडयिषत
मध्यम
ऐडिष्ठाः / ऐडयिष्ठाः
ऐडिषाथाम् / ऐडयिषाथाम्
ऐडिढ्वम् / ऐडयिढ्वम् / ऐडयिध्वम्
उत्तम
ऐडिषि / ऐडयिषि
ऐडिष्वहि / ऐडयिष्वहि
ऐडिष्महि / ऐडयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः