ईड् धातुरूपाणि - ईडँ स्तुतौ - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ईडयाञ्चकार / ईडयांचकार / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
ईडयाञ्चक्रतुः / ईडयांचक्रतुः / ईडयाम्बभूवतुः / ईडयांबभूवतुः / ईडयामासतुः
ईडयाञ्चक्रुः / ईडयांचक्रुः / ईडयाम्बभूवुः / ईडयांबभूवुः / ईडयामासुः
मध्यम
ईडयाञ्चकर्थ / ईडयांचकर्थ / ईडयाम्बभूविथ / ईडयांबभूविथ / ईडयामासिथ
ईडयाञ्चक्रथुः / ईडयांचक्रथुः / ईडयाम्बभूवथुः / ईडयांबभूवथुः / ईडयामासथुः
ईडयाञ्चक्र / ईडयांचक्र / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
उत्तम
ईडयाञ्चकर / ईडयांचकर / ईडयाञ्चकार / ईडयांचकार / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
ईडयाञ्चकृव / ईडयांचकृव / ईडयाम्बभूविव / ईडयांबभूविव / ईडयामासिव
ईडयाञ्चकृम / ईडयांचकृम / ईडयाम्बभूविम / ईडयांबभूविम / ईडयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईडयाञ्चक्रे / ईडयांचक्रे / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
ईडयाञ्चक्राते / ईडयांचक्राते / ईडयाम्बभूवतुः / ईडयांबभूवतुः / ईडयामासतुः
ईडयाञ्चक्रिरे / ईडयांचक्रिरे / ईडयाम्बभूवुः / ईडयांबभूवुः / ईडयामासुः
मध्यम
ईडयाञ्चकृषे / ईडयांचकृषे / ईडयाम्बभूविथ / ईडयांबभूविथ / ईडयामासिथ
ईडयाञ्चक्राथे / ईडयांचक्राथे / ईडयाम्बभूवथुः / ईडयांबभूवथुः / ईडयामासथुः
ईडयाञ्चकृढ्वे / ईडयांचकृढ्वे / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
उत्तम
ईडयाञ्चक्रे / ईडयांचक्रे / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
ईडयाञ्चकृवहे / ईडयांचकृवहे / ईडयाम्बभूविव / ईडयांबभूविव / ईडयामासिव
ईडयाञ्चकृमहे / ईडयांचकृमहे / ईडयाम्बभूविम / ईडयांबभूविम / ईडयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईडयाञ्चक्रे / ईडयांचक्रे / ईडयाम्बभूवे / ईडयांबभूवे / ईडयामाहे
ईडयाञ्चक्राते / ईडयांचक्राते / ईडयाम्बभूवाते / ईडयांबभूवाते / ईडयामासाते
ईडयाञ्चक्रिरे / ईडयांचक्रिरे / ईडयाम्बभूविरे / ईडयांबभूविरे / ईडयामासिरे
मध्यम
ईडयाञ्चकृषे / ईडयांचकृषे / ईडयाम्बभूविषे / ईडयांबभूविषे / ईडयामासिषे
ईडयाञ्चक्राथे / ईडयांचक्राथे / ईडयाम्बभूवाथे / ईडयांबभूवाथे / ईडयामासाथे
ईडयाञ्चकृढ्वे / ईडयांचकृढ्वे / ईडयाम्बभूविध्वे / ईडयांबभूविध्वे / ईडयाम्बभूविढ्वे / ईडयांबभूविढ्वे / ईडयामासिध्वे
उत्तम
ईडयाञ्चक्रे / ईडयांचक्रे / ईडयाम्बभूवे / ईडयांबभूवे / ईडयामाहे
ईडयाञ्चकृवहे / ईडयांचकृवहे / ईडयाम्बभूविवहे / ईडयांबभूविवहे / ईडयामासिवहे
ईडयाञ्चकृमहे / ईडयांचकृमहे / ईडयाम्बभूविमहे / ईडयांबभूविमहे / ईडयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः