ईड् धातुरूपाणि - ईडँ स्तुतौ - चुरादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ईडयति
ईडयतः
ईडयन्ति
मध्यम
ईडयसि
ईडयथः
ईडयथ
उत्तम
ईडयामि
ईडयावः
ईडयामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईडयते
ईडयेते
ईडयन्ते
मध्यम
ईडयसे
ईडयेथे
ईडयध्वे
उत्तम
ईडये
ईडयावहे
ईडयामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईड्यते
ईड्येते
ईड्यन्ते
मध्यम
ईड्यसे
ईड्येथे
ईड्यध्वे
उत्तम
ईड्ये
ईड्यावहे
ईड्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः