ईड् धातुरूपाणि - ईडँ स्तुतौ - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ऐडयत् / ऐडयद्
ऐडयताम्
ऐडयन्
मध्यम
ऐडयः
ऐडयतम्
ऐडयत
उत्तम
ऐडयम्
ऐडयाव
ऐडयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऐडयत
ऐडयेताम्
ऐडयन्त
मध्यम
ऐडयथाः
ऐडयेथाम्
ऐडयध्वम्
उत्तम
ऐडये
ऐडयावहि
ऐडयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऐड्यत
ऐड्येताम्
ऐड्यन्त
मध्यम
ऐड्यथाः
ऐड्येथाम्
ऐड्यध्वम्
उत्तम
ऐड्ये
ऐड्यावहि
ऐड्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः