ईड् धातुरूपाणि - ईडँ स्तुतौ - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ईड्यात् / ईड्याद्
ईड्यास्ताम्
ईड्यासुः
मध्यम
ईड्याः
ईड्यास्तम्
ईड्यास्त
उत्तम
ईड्यासम्
ईड्यास्व
ईड्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईडयिषीष्ट
ईडयिषीयास्ताम्
ईडयिषीरन्
मध्यम
ईडयिषीष्ठाः
ईडयिषीयास्थाम्
ईडयिषीढ्वम् / ईडयिषीध्वम्
उत्तम
ईडयिषीय
ईडयिषीवहि
ईडयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईडिषीष्ट / ईडयिषीष्ट
ईडिषीयास्ताम् / ईडयिषीयास्ताम्
ईडिषीरन् / ईडयिषीरन्
मध्यम
ईडिषीष्ठाः / ईडयिषीष्ठाः
ईडिषीयास्थाम् / ईडयिषीयास्थाम्
ईडिषीध्वम् / ईडयिषीढ्वम् / ईडयिषीध्वम्
उत्तम
ईडिषीय / ईडयिषीय
ईडिषीवहि / ईडयिषीवहि
ईडिषीमहि / ईडयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः