ईङ्ख् + णिच् धातुरूपाणि - ईखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ईङ्खयाञ्चकार / ईङ्खयांचकार / ईङ्खयाम्बभूव / ईङ्खयांबभूव / ईङ्खयामास
ईङ्खयाञ्चक्रतुः / ईङ्खयांचक्रतुः / ईङ्खयाम्बभूवतुः / ईङ्खयांबभूवतुः / ईङ्खयामासतुः
ईङ्खयाञ्चक्रुः / ईङ्खयांचक्रुः / ईङ्खयाम्बभूवुः / ईङ्खयांबभूवुः / ईङ्खयामासुः
मध्यम
ईङ्खयाञ्चकर्थ / ईङ्खयांचकर्थ / ईङ्खयाम्बभूविथ / ईङ्खयांबभूविथ / ईङ्खयामासिथ
ईङ्खयाञ्चक्रथुः / ईङ्खयांचक्रथुः / ईङ्खयाम्बभूवथुः / ईङ्खयांबभूवथुः / ईङ्खयामासथुः
ईङ्खयाञ्चक्र / ईङ्खयांचक्र / ईङ्खयाम्बभूव / ईङ्खयांबभूव / ईङ्खयामास
उत्तम
ईङ्खयाञ्चकर / ईङ्खयांचकर / ईङ्खयाञ्चकार / ईङ्खयांचकार / ईङ्खयाम्बभूव / ईङ्खयांबभूव / ईङ्खयामास
ईङ्खयाञ्चकृव / ईङ्खयांचकृव / ईङ्खयाम्बभूविव / ईङ्खयांबभूविव / ईङ्खयामासिव
ईङ्खयाञ्चकृम / ईङ्खयांचकृम / ईङ्खयाम्बभूविम / ईङ्खयांबभूविम / ईङ्खयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईङ्खयाञ्चक्रे / ईङ्खयांचक्रे / ईङ्खयाम्बभूव / ईङ्खयांबभूव / ईङ्खयामास
ईङ्खयाञ्चक्राते / ईङ्खयांचक्राते / ईङ्खयाम्बभूवतुः / ईङ्खयांबभूवतुः / ईङ्खयामासतुः
ईङ्खयाञ्चक्रिरे / ईङ्खयांचक्रिरे / ईङ्खयाम्बभूवुः / ईङ्खयांबभूवुः / ईङ्खयामासुः
मध्यम
ईङ्खयाञ्चकृषे / ईङ्खयांचकृषे / ईङ्खयाम्बभूविथ / ईङ्खयांबभूविथ / ईङ्खयामासिथ
ईङ्खयाञ्चक्राथे / ईङ्खयांचक्राथे / ईङ्खयाम्बभूवथुः / ईङ्खयांबभूवथुः / ईङ्खयामासथुः
ईङ्खयाञ्चकृढ्वे / ईङ्खयांचकृढ्वे / ईङ्खयाम्बभूव / ईङ्खयांबभूव / ईङ्खयामास
उत्तम
ईङ्खयाञ्चक्रे / ईङ्खयांचक्रे / ईङ्खयाम्बभूव / ईङ्खयांबभूव / ईङ्खयामास
ईङ्खयाञ्चकृवहे / ईङ्खयांचकृवहे / ईङ्खयाम्बभूविव / ईङ्खयांबभूविव / ईङ्खयामासिव
ईङ्खयाञ्चकृमहे / ईङ्खयांचकृमहे / ईङ्खयाम्बभूविम / ईङ्खयांबभूविम / ईङ्खयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईङ्खयाञ्चक्रे / ईङ्खयांचक्रे / ईङ्खयाम्बभूवे / ईङ्खयांबभूवे / ईङ्खयामाहे
ईङ्खयाञ्चक्राते / ईङ्खयांचक्राते / ईङ्खयाम्बभूवाते / ईङ्खयांबभूवाते / ईङ्खयामासाते
ईङ्खयाञ्चक्रिरे / ईङ्खयांचक्रिरे / ईङ्खयाम्बभूविरे / ईङ्खयांबभूविरे / ईङ्खयामासिरे
मध्यम
ईङ्खयाञ्चकृषे / ईङ्खयांचकृषे / ईङ्खयाम्बभूविषे / ईङ्खयांबभूविषे / ईङ्खयामासिषे
ईङ्खयाञ्चक्राथे / ईङ्खयांचक्राथे / ईङ्खयाम्बभूवाथे / ईङ्खयांबभूवाथे / ईङ्खयामासाथे
ईङ्खयाञ्चकृढ्वे / ईङ्खयांचकृढ्वे / ईङ्खयाम्बभूविध्वे / ईङ्खयांबभूविध्वे / ईङ्खयाम्बभूविढ्वे / ईङ्खयांबभूविढ्वे / ईङ्खयामासिध्वे
उत्तम
ईङ्खयाञ्चक्रे / ईङ्खयांचक्रे / ईङ्खयाम्बभूवे / ईङ्खयांबभूवे / ईङ्खयामाहे
ईङ्खयाञ्चकृवहे / ईङ्खयांचकृवहे / ईङ्खयाम्बभूविवहे / ईङ्खयांबभूविवहे / ईङ्खयामासिवहे
ईङ्खयाञ्चकृमहे / ईङ्खयांचकृमहे / ईङ्खयाम्बभूविमहे / ईङ्खयांबभूविमहे / ईङ्खयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः