ईख् + णिच् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ऐचिखत् / ऐचिखद्
ऐचिखताम्
ऐचिखन्
मध्यम
ऐचिखः
ऐचिखतम्
ऐचिखत
उत्तम
ऐचिखम्
ऐचिखाव
ऐचिखाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऐचिखत
ऐचिखेताम्
ऐचिखन्त
मध्यम
ऐचिखथाः
ऐचिखेथाम्
ऐचिखध्वम्
उत्तम
ऐचिखे
ऐचिखावहि
ऐचिखामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऐखि
ऐखिषाताम् / ऐखयिषाताम्
ऐखिषत / ऐखयिषत
मध्यम
ऐखिष्ठाः / ऐखयिष्ठाः
ऐखिषाथाम् / ऐखयिषाथाम्
ऐखिढ्वम् / ऐखयिढ्वम् / ऐखयिध्वम्
उत्तम
ऐखिषि / ऐखयिषि
ऐखिष्वहि / ऐखयिष्वहि
ऐखिष्महि / ऐखयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः