ईख् + णिच् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ईखयति
ईखयतः
ईखयन्ति
मध्यम
ईखयसि
ईखयथः
ईखयथ
उत्तम
ईखयामि
ईखयावः
ईखयामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईखयते
ईखयेते
ईखयन्ते
मध्यम
ईखयसे
ईखयेथे
ईखयध्वे
उत्तम
ईखये
ईखयावहे
ईखयामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईख्यते
ईख्येते
ईख्यन्ते
मध्यम
ईख्यसे
ईख्येथे
ईख्यध्वे
उत्तम
ईख्ये
ईख्यावहे
ईख्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः