ईख् + णिच् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ऐखयत् / ऐखयद्
ऐखयताम्
ऐखयन्
मध्यम
ऐखयः
ऐखयतम्
ऐखयत
उत्तम
ऐखयम्
ऐखयाव
ऐखयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऐखयत
ऐखयेताम्
ऐखयन्त
मध्यम
ऐखयथाः
ऐखयेथाम्
ऐखयध्वम्
उत्तम
ऐखये
ऐखयावहि
ऐखयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऐख्यत
ऐख्येताम्
ऐख्यन्त
मध्यम
ऐख्यथाः
ऐख्येथाम्
ऐख्यध्वम्
उत्तम
ऐख्ये
ऐख्यावहि
ऐख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः