ईख् + णिच् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ईख्यात् / ईख्याद्
ईख्यास्ताम्
ईख्यासुः
मध्यम
ईख्याः
ईख्यास्तम्
ईख्यास्त
उत्तम
ईख्यासम्
ईख्यास्व
ईख्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईखयिषीष्ट
ईखयिषीयास्ताम्
ईखयिषीरन्
मध्यम
ईखयिषीष्ठाः
ईखयिषीयास्थाम्
ईखयिषीढ्वम् / ईखयिषीध्वम्
उत्तम
ईखयिषीय
ईखयिषीवहि
ईखयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईखिषीष्ट / ईखयिषीष्ट
ईखिषीयास्ताम् / ईखयिषीयास्ताम्
ईखिषीरन् / ईखयिषीरन्
मध्यम
ईखिषीष्ठाः / ईखयिषीष्ठाः
ईखिषीयास्थाम् / ईखयिषीयास्थाम्
ईखिषीध्वम् / ईखयिषीढ्वम् / ईखयिषीध्वम्
उत्तम
ईखिषीय / ईखयिषीय
ईखिषीवहि / ईखयिषीवहि
ईखिषीमहि / ईखयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः