इन्ध् धातुरूपाणि - ञिइन्धीँ दीप्तौ - रुधादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
इन्धाम् / इन्द्धाम्
इन्धाताम्
इन्धताम्
मध्यम
इन्त्स्व
इन्धाथाम्
इन्ध्वम् / इन्द्ध्वम्
उत्तम
इनधै
इनधावहै
इनधामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
इध्यताम्
इध्येताम्
इध्यन्ताम्
मध्यम
इध्यस्व
इध्येथाम्
इध्यध्वम्
उत्तम
इध्यै
इध्यावहै
इध्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः