इङ्ख् + णिच्+सन् धातुरूपाणि - इखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
इञ्चिखयिषाञ्चकार / इञ्चिखयिषांचकार / इञ्चिखयिषाम्बभूव / इञ्चिखयिषांबभूव / इञ्चिखयिषामास
इञ्चिखयिषाञ्चक्रतुः / इञ्चिखयिषांचक्रतुः / इञ्चिखयिषाम्बभूवतुः / इञ्चिखयिषांबभूवतुः / इञ्चिखयिषामासतुः
इञ्चिखयिषाञ्चक्रुः / इञ्चिखयिषांचक्रुः / इञ्चिखयिषाम्बभूवुः / इञ्चिखयिषांबभूवुः / इञ्चिखयिषामासुः
मध्यम
इञ्चिखयिषाञ्चकर्थ / इञ्चिखयिषांचकर्थ / इञ्चिखयिषाम्बभूविथ / इञ्चिखयिषांबभूविथ / इञ्चिखयिषामासिथ
इञ्चिखयिषाञ्चक्रथुः / इञ्चिखयिषांचक्रथुः / इञ्चिखयिषाम्बभूवथुः / इञ्चिखयिषांबभूवथुः / इञ्चिखयिषामासथुः
इञ्चिखयिषाञ्चक्र / इञ्चिखयिषांचक्र / इञ्चिखयिषाम्बभूव / इञ्चिखयिषांबभूव / इञ्चिखयिषामास
उत्तम
इञ्चिखयिषाञ्चकर / इञ्चिखयिषांचकर / इञ्चिखयिषाञ्चकार / इञ्चिखयिषांचकार / इञ्चिखयिषाम्बभूव / इञ्चिखयिषांबभूव / इञ्चिखयिषामास
इञ्चिखयिषाञ्चकृव / इञ्चिखयिषांचकृव / इञ्चिखयिषाम्बभूविव / इञ्चिखयिषांबभूविव / इञ्चिखयिषामासिव
इञ्चिखयिषाञ्चकृम / इञ्चिखयिषांचकृम / इञ्चिखयिषाम्बभूविम / इञ्चिखयिषांबभूविम / इञ्चिखयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
इञ्चिखयिषाञ्चक्रे / इञ्चिखयिषांचक्रे / इञ्चिखयिषाम्बभूव / इञ्चिखयिषांबभूव / इञ्चिखयिषामास
इञ्चिखयिषाञ्चक्राते / इञ्चिखयिषांचक्राते / इञ्चिखयिषाम्बभूवतुः / इञ्चिखयिषांबभूवतुः / इञ्चिखयिषामासतुः
इञ्चिखयिषाञ्चक्रिरे / इञ्चिखयिषांचक्रिरे / इञ्चिखयिषाम्बभूवुः / इञ्चिखयिषांबभूवुः / इञ्चिखयिषामासुः
मध्यम
इञ्चिखयिषाञ्चकृषे / इञ्चिखयिषांचकृषे / इञ्चिखयिषाम्बभूविथ / इञ्चिखयिषांबभूविथ / इञ्चिखयिषामासिथ
इञ्चिखयिषाञ्चक्राथे / इञ्चिखयिषांचक्राथे / इञ्चिखयिषाम्बभूवथुः / इञ्चिखयिषांबभूवथुः / इञ्चिखयिषामासथुः
इञ्चिखयिषाञ्चकृढ्वे / इञ्चिखयिषांचकृढ्वे / इञ्चिखयिषाम्बभूव / इञ्चिखयिषांबभूव / इञ्चिखयिषामास
उत्तम
इञ्चिखयिषाञ्चक्रे / इञ्चिखयिषांचक्रे / इञ्चिखयिषाम्बभूव / इञ्चिखयिषांबभूव / इञ्चिखयिषामास
इञ्चिखयिषाञ्चकृवहे / इञ्चिखयिषांचकृवहे / इञ्चिखयिषाम्बभूविव / इञ्चिखयिषांबभूविव / इञ्चिखयिषामासिव
इञ्चिखयिषाञ्चकृमहे / इञ्चिखयिषांचकृमहे / इञ्चिखयिषाम्बभूविम / इञ्चिखयिषांबभूविम / इञ्चिखयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
इञ्चिखयिषाञ्चक्रे / इञ्चिखयिषांचक्रे / इञ्चिखयिषाम्बभूवे / इञ्चिखयिषांबभूवे / इञ्चिखयिषामाहे
इञ्चिखयिषाञ्चक्राते / इञ्चिखयिषांचक्राते / इञ्चिखयिषाम्बभूवाते / इञ्चिखयिषांबभूवाते / इञ्चिखयिषामासाते
इञ्चिखयिषाञ्चक्रिरे / इञ्चिखयिषांचक्रिरे / इञ्चिखयिषाम्बभूविरे / इञ्चिखयिषांबभूविरे / इञ्चिखयिषामासिरे
मध्यम
इञ्चिखयिषाञ्चकृषे / इञ्चिखयिषांचकृषे / इञ्चिखयिषाम्बभूविषे / इञ्चिखयिषांबभूविषे / इञ्चिखयिषामासिषे
इञ्चिखयिषाञ्चक्राथे / इञ्चिखयिषांचक्राथे / इञ्चिखयिषाम्बभूवाथे / इञ्चिखयिषांबभूवाथे / इञ्चिखयिषामासाथे
इञ्चिखयिषाञ्चकृढ्वे / इञ्चिखयिषांचकृढ्वे / इञ्चिखयिषाम्बभूविध्वे / इञ्चिखयिषांबभूविध्वे / इञ्चिखयिषाम्बभूविढ्वे / इञ्चिखयिषांबभूविढ्वे / इञ्चिखयिषामासिध्वे
उत्तम
इञ्चिखयिषाञ्चक्रे / इञ्चिखयिषांचक्रे / इञ्चिखयिषाम्बभूवे / इञ्चिखयिषांबभूवे / इञ्चिखयिषामाहे
इञ्चिखयिषाञ्चकृवहे / इञ्चिखयिषांचकृवहे / इञ्चिखयिषाम्बभूविवहे / इञ्चिखयिषांबभूविवहे / इञ्चिखयिषामासिवहे
इञ्चिखयिषाञ्चकृमहे / इञ्चिखयिषांचकृमहे / इञ्चिखयिषाम्बभूविमहे / इञ्चिखयिषांबभूविमहे / इञ्चिखयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः