इख् धातुरूपाणि - इखँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
इयेख
ईखतुः
ईखुः
मध्यम
इयेखिथ
ईखथुः
ईख
उत्तम
इयेख
ईखिव
ईखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईखे
ईखाते
ईखिरे
मध्यम
ईखिषे
ईखाथे
ईखिध्वे
उत्तम
ईखे
ईखिवहे
ईखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः