इख् + णिच् धातुरूपाणि - इखँ गत्यर्थः - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
एखयिता
एखयितारौ
एखयितारः
मध्यम
एखयितासि
एखयितास्थः
एखयितास्थ
उत्तम
एखयितास्मि
एखयितास्वः
एखयितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
एखयिता
एखयितारौ
एखयितारः
मध्यम
एखयितासे
एखयितासाथे
एखयिताध्वे
उत्तम
एखयिताहे
एखयितास्वहे
एखयितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
एखिता / एखयिता
एखितारौ / एखयितारौ
एखितारः / एखयितारः
मध्यम
एखितासे / एखयितासे
एखितासाथे / एखयितासाथे
एखिताध्वे / एखयिताध्वे
उत्तम
एखिताहे / एखयिताहे
एखितास्वहे / एखयितास्वहे
एखितास्महे / एखयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः